Vajrapāṇināmāṣṭottaraśatastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रपाणिनामाष्टोत्तरशतस्तोत्रम्

vajrapāṇināmāṣṭottaraśatastotram



vajrasattva mahāsattva mahāyāna mahātmaka |

mahāprabha mahāśuddha mahānātha namo'stu te || 1 ||



vajrarāja mahāvajra vajra sarvatathāgata |

mahāsattva mahāvīrya mahopāya namo'stu te || 2 ||



vajrarāga mahāśuddha sarvasaukhya mahāsukha |

sukhāgryānādinidhana mahākāma namo'stu te || 3 ||



vajrasādhu mahātuṣṭi sādhukāra praharṣaka |

mahāharṣa mahāmoda suprāmodya namo'stu te || 4 ||



vajraratna mahārāja svābhiṣeka mahāmate |

sarvaratna mahāśobhavibhūṣaṇa namo'stu te || 5 ||



vajrateja mahāteja vajraprabha mahādyute |

jinaprabha mahājvāla buddhaprabha namo'stu te || 6 ||



vajraketu mahāketu mahādhvaja dhanaprada |

ākāśaketo mahāyaṣṭi tyāgadhvaja namo'stu te || 7 ||



vajrahāsa mahāhāsa mahāprītipramodana |

prītivega ratiprīte dharmaprīte namo'stu te || 8 ||



vajradharma mahādharma sarvadharmasuśodhaka |

buddhadharma sudharmāgrya rāgadharma namo'stu te || 9 ||



vajratīkṣṇa mahākośa prajñājñāna mahāmate |

pāpacchedamahākhaḍga buddhaśastra namo'stu te || 10 ||



vajrahetu mahācakra buddhacakra mahānidhe |

sarvamaṇḍaladharmāgra dharmacakra namo'stu te || 11 ||



vajrabhāṣa mahābhāṣa niṣprapañca mahākṣara |

anakṣara mahājāpa buddhavāca namo'stu te || 12 ||



vajrakarma sukarmāgrya mahākarma sukarmakṛt |

guhyapūja mahāpūja buddhapūja namo'stu te || 13 ||



vajrarakṣa mahāvarma kavacāgrya mahādṛḍha |

mahārakṣa mahāsāra buddhavīrya namo'stu te || 14 ||



vajrayakṣa mahākrodha sarvaduṣṭabhayānaka |

sarvabuddhamahopāya agrayakṣa namo'stu te || 15 ||



mahāsandhi mahāmudra mahāsamayabandhaka |

mahāmuṣṭe samudrāgrya vajramuṣṭe namo'stu te || 16 ||



vandyo mānyaśca pūjyaśca satkartavyastathāgataiḥ |

yasmādanādinidhanaṃ bodhicittaṃ tvamucyase || 17 ||



tvāmāsādya jināḥ sarve bodhisattvāśca śauriṇaḥ |

saṃbhūtāḥ saṃbhaviṣyanti buddhabodhyagrahetavaḥ || 18 ||



namaste vajrasattvāya vajraratnāya te namaḥ |

namaste vajradharmāya namaste vajrakarmaṇe || 19 ||



tvāmabhiṣṭutya nāmāgraiḥ praṇamya ca subhāvataḥ |

yatpuṇyaṃ tena sarvo hi buddhabodhimavāpnuyāt || 20 ||



idamuccārayetsamyag nāmāṣṭaśatamuttamam |

sakṛdvāraṃ subhaktisthaḥ sarvabuddhatvamāpnuyāt || 21 ||



śrīvajrapāṇināmāṣṭottaraśatastotraṃ samāptam |